WELCOME TO WWW.GREATNESSOFHINDUISM.BLOGSPOT.COM

Om Namo Narayana
Hari Om!!!
Hinduism is a great religion,and finds its roots back to the era of Satya Yuga,which saw the first deluge by Lord Siva for King Satrajit who was rescued along with the Saptarishis and other creatures by Bhagavan Satyanarayana.There has been blogs,homepages and websites dedicated to this great religion,but what makes this blog unique?


This blog contains lot of data,on Gods and Goddesses,saints and gurus,gives information about all temples all over the world,along with specific information on different dieties.This blog also has links to all spiritual pages which can be accessed right from this blog itself.

This blog also contains,youtube videos on kshetras,tirth,etc,so keep browsing this blog,and we hope that you enjoy your presence here.

R.Vishnu Sathyanarayana Iyer

GAJANANAM STOTRAM 1

श्री गणेशाय नमः ।
देवा ऊचुः ।
गजाननाय पूर्णाय सांख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ 1॥
अमेयाय च हेरम्ब परशुधारकाय ते ।
मूषकवाहनायैव विश्वेशाय नमो नमः ॥ 2॥
अनन्तविभवायैव परेशां पररूपिणे ।
शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥ 3॥
पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ 4॥
स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ 5॥
योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥ 6॥
सिद्धि\-बुद्धिपते नाथ! सिद्धि\-बुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ 7॥
लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
अमायिने च मायाया आधाराय नमो नमः ॥ 8॥
गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप!|
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ 9॥
तेन त्वं गजवक्{}त्रश्च किं स्तुमस्तवां गजानन ।
वेदादयो विकुण्ठाश्च शंकराद्याश्च देवपाः ॥ 10॥
शुक्रादयश्च शेषाद्याः स्तोतुं शक्{}ता भवन्ति नः ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ 11॥
एवमुक्{}त्वा प्रणेमुस्तं गजाननं शिवादयः ।
स तानुवाच प्रीतात्मा भक्{}तिभावेन तोषितः ॥ 12॥
गजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते चैव ब्रह्मभूतप्रदायकम् ॥ 13॥