WELCOME TO WWW.GREATNESSOFHINDUISM.BLOGSPOT.COM

Om Namo Narayana
Hari Om!!!
Hinduism is a great religion,and finds its roots back to the era of Satya Yuga,which saw the first deluge by Lord Siva for King Satrajit who was rescued along with the Saptarishis and other creatures by Bhagavan Satyanarayana.There has been blogs,homepages and websites dedicated to this great religion,but what makes this blog unique?


This blog contains lot of data,on Gods and Goddesses,saints and gurus,gives information about all temples all over the world,along with specific information on different dieties.This blog also has links to all spiritual pages which can be accessed right from this blog itself.

This blog also contains,youtube videos on kshetras,tirth,etc,so keep browsing this blog,and we hope that you enjoy your presence here.

R.Vishnu Sathyanarayana Iyer

GANESHA KAVACHAM

श्रीगणेशाय नमः ..
         गौर्युवाच .
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो .
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम .. 1..
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः .
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि .. 2..
         मुनिरुवाच .
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् .
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा .. 3..
विनायकः शिखां पातु परमात्मा परात्परः .
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः .. 4..
ललाटं कश्यपः पातु भृयुगं तु महोदरः .
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ .. 5..
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः .
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा .. 6..
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः .
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः .. 7..
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः .
हृदयं गणनाथस्तु हेरंबो जठरं महान् .. 8..
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः .
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः .. 9..
गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् .
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु .. 10..
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः .
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः .. 11..
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु .
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु .. 12..
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु .
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ..13..
दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः .
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः .. 14..
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः .
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् .. 15..
राक्षसासुरवेतालग्रहभूतपिशाचतः .
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः .. 16..
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् .
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् .. 17..
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा .
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु .. 18..
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः .
न भयं जायते तस्य  यक्षरक्षःपिशाचतः .. 18..
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् .
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् .. 20..
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् .
मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि .. 21..
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् .
तत्तत्फलवाप्नोति साधको नात्रसंशयः ..22..
एकविंशतिवारं च पठेत्तावद्दिनानि यः .
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् .. 23..
राजदर्शनवेलायां पठेदेतत्त्रिवारतः .
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् .. 24..
इदं गणेशकवचं कश्यपेन समीरितम् .
मुद्गलाय च ते नाथ माण्डव्याय महर्षये .. 25..
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् .
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् .. 26..
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् .
राक्षसासुरवेतालदैत्यदानवसम्भवा .. 27..
इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां