अंबरगंगा\-चुंबित\-पादः पदतल\-विदलित\-गुरुतर\-शकटः ।
कालियनाग\-क्ष्वेल\-निहन्ता सरसिज\-नवदल\-विकसित\-नयनः ॥1॥
त्वयि रक्षति रक्षकैः किमन्यैः
त्वयि चारक्षति रक्षकैः किमन्यैः ।
इति निश्चित धीः श्रयामि नित्यं
नृहरे वेगवती तटाश्रयं त्वाम् ॥##
Sri Leelasukha says the same thing in his Krishnakarnamritam.##
मयि प्रसादं मधुरैः कटाक्षैः
वंशीनिनादानुचरै\-र्विदेहि ।
त्वयि प्रसन्ने किमिहापरै\-र्नः
त्वय्यप्रसन्ने किमिहापरै\-र्नः ॥
श्रीमान् रामो महद्धनुर्धारयामासेति धनुर्धरः ॥
संतत\-मस्मान् पातु मुरारिः ।