अंबरगंगा\-चुंबित\-पादः पदतल\-विदलित\-गुरुतर\-शकटः । कालियनाग\-क्ष्वेल\-निहन्ता सरसिज\-नवदल\-विकसित\-नयनः ॥1॥
त्वयि रक्षति रक्षकैः किमन्यैः त्वयि चारक्षति रक्षकैः किमन्यैः । इति निश्चित धीः श्रयामि नित्यं नृहरे वेगवती तटाश्रयं त्वाम् ॥## Sri Leelasukha says the same thing in his Krishnakarnamritam.## mayi प्रसादं मधुरैः कटाक्षैः वंशीनिनादानुचरै\-र्विदेहि । त्वयि प्रसन्ने किमिहापरै\-र्नः त्वय्यप्रसन्ने किमिहापरै\-र्नः ॥
श्रीमान् रामो महद्धनुर्धारयामासेति धनुर्धरः ॥ संतत\-मस्मान् पातु मुरारिः ।