श्रीमत्पयोनिधिनिकेतनचक्रपाणे
भोगीन्द्रभोगमणिराजितपुण्यमूर्ते .
##(##पाठभेद\- भोगीन्द्रभोगमणिरञ्जित पुण्यमूर्ते##)##
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 1..
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि\-
सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त .
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 2..
संसारदावदहनाकरभीकरोरु\-
##(##पाठभेद\-संसारदावदहनातुरभीकरोरु\-##)##
jvaalaavaliibhiratidagdhatanuuruhasya .
tvatpaadapadmasarasiiruhamaagatasya
##(##पाठभेद\- त्वत्पादपद्मसरसीं शरणागतस्य##)##
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 3..
संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य .
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 4..
संसारकूपमतिघोरमगाधमूलं
संप्राप्य दुःखशतसर्पसमाकुलस्य .
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 5..
संसारभीकरकरीन्द्रकराभिघात\-
निष्पीड्यमानवपुषः सकलार्तिनाश .
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 6..
संसारसर्पविषदिग्धमहोग्रतीव्र\-
दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः .
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 7..
संसारवृक्षमघबीजमनन्तकर्म\-
शाखायुतं करणपत्रमनङ्गपुष्पम् .
आरुह्य दुःखफलितं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 8..
संसारसागरविशालकरालकाल\-
नक्रग्रहग्रसितनिग्रहविग्रहस्य .
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 9..
संसारसागरनिमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् .
प्रह्लादखेदपरिहारपरावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 10..
संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य .
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 11..
बद्ध्वा गले यमभटा बहु तर्जयन्तः
कर्षन्ति यत्र भवपाशशतैर्युतं माम् .
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 12..
लक्ष्मीपते कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप .
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 13..
एकेन चक्रमपरेण करेण शङ्ख\-
मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् .
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ..
##(##पाठभेद\-देवेश देहि कृपणस्य करावलम्बम्##)##|..14..
अन्धस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिन्द्रियनामधेयैः .
मोहान्धकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 15..
प्रह्लादनारदपराशरपुण्डरीक\-
व्यासादिभागवतपुङ्गवहृन्निवास .
भक्तानुरुक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 16..
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्करेण .
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता\-
स्ते यान्ति तत्पदसरोजमखण्डरूपम् .. 17..
##(##पाठभेद\- यन्माययोर्जितवपुःप्रचुरप्रवाह\-
मग्नार्थमत्र निवहोरुकरावलम्बम् . .
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं सुखकरं भुवि शङ्करेण .. 17..##)##
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ WELCOME TO WWW.GREATNESSOFHINDUISM.BLOGSPOT.COM
Om Namo Narayana
Hari Om!!!
Hinduism is a great religion,and finds its roots back to the era of Satya Yuga,which saw the first deluge by Lord Siva for King Satrajit who was rescued along with the Saptarishis and other creatures by Bhagavan Satyanarayana.There has been blogs,homepages and websites dedicated to this great religion,but what makes this blog unique?
This blog contains lot of data,on Gods and Goddesses,saints and gurus,gives information about all temples all over the world,along with specific information on different dieties.This blog also has links to all spiritual pages which can be accessed right from this blog itself.
This blog also contains,youtube videos on kshetras,tirth,etc,so keep browsing this blog,and we hope that you enjoy your presence here.
R.Vishnu Sathyanarayana Iyer
Hari Om!!!
Hinduism is a great religion,and finds its roots back to the era of Satya Yuga,which saw the first deluge by Lord Siva for King Satrajit who was rescued along with the Saptarishis and other creatures by Bhagavan Satyanarayana.There has been blogs,homepages and websites dedicated to this great religion,but what makes this blog unique?
This blog contains lot of data,on Gods and Goddesses,saints and gurus,gives information about all temples all over the world,along with specific information on different dieties.This blog also has links to all spiritual pages which can be accessed right from this blog itself.
This blog also contains,youtube videos on kshetras,tirth,etc,so keep browsing this blog,and we hope that you enjoy your presence here.
R.Vishnu Sathyanarayana Iyer