WELCOME TO WWW.GREATNESSOFHINDUISM.BLOGSPOT.COM

Om Namo Narayana
Hari Om!!!
Hinduism is a great religion,and finds its roots back to the era of Satya Yuga,which saw the first deluge by Lord Siva for King Satrajit who was rescued along with the Saptarishis and other creatures by Bhagavan Satyanarayana.There has been blogs,homepages and websites dedicated to this great religion,but what makes this blog unique?


This blog contains lot of data,on Gods and Goddesses,saints and gurus,gives information about all temples all over the world,along with specific information on different dieties.This blog also has links to all spiritual pages which can be accessed right from this blog itself.

This blog also contains,youtube videos on kshetras,tirth,etc,so keep browsing this blog,and we hope that you enjoy your presence here.

R.Vishnu Sathyanarayana Iyer

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा .
सर्वरक्षकरं पुण्यं सर्वोपद्रवनाशनम् .. 1
 
 सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् .
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् .. 2..
 
 त्रिनयनं शरदिन्दुसमप्रभम् .
लक्ष्म्यालिङ्गितवामाङ्गम् विभूतिभिरुपाश्रितम् .. 3..
 
 चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् .
सरोजशोबितोरस्कं रत्नकेयूरमुद्रितम् .. 4..
 
 काञ्चनसन्काशं पीतनिर्मलवाससम् .
इन्द्रादिसुरमौलिष्ठः स्फुरन्माणिक्यदीप्तिभिः .. 5..
 
 विरजितपदद्वन्द्वम् सन्खचक्रदिहेतिभिः .
गरुत्मत्म च विनयत् स्तुयमनम् मुदन्वितम् .. 
 
 .अपि स्तम्भवासः फलं मे रक्षतु ध्वनिम् .
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः .. 9..
 
 पातु नृहरिः मुनिवार्यस्तुतिप्रियः .
नासं मे सिंहनाशस्तु मुखं लक्ष्मीमुखप्रियः .. 10..
 
 विद्याधिपः पातु नृसिंहो रसनं मम .
वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः .. 11.
 
 पातु मे कण्ठं स्कन्धौ भूभृदनन्तकृत् .
दिव्यास्त्रशोभितभुजः नृसिंहः पातु मे भुजौ .. 12..
 
 देववरदो नृसिंहः पातु सर्वतः .
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः .. 13.. 
 
 पातु हिरण्याक्ष##-## वक्षःकुक्षिविदारणः .
नाभिं मे पातु नृहरिः स्वनाभिब्रह्मसंस्तुतः .. 14..
 
 कोटयः कट्यां यस्यासौ पातु मे कटिम् .
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् .. 15.. 
 
 
 मनोभवः पातु जानुनी नररूपदृक् .
जङ्घे पातु धराभर##-## हर्ता योऽसौ नृकेशरी .. 16..
 
 
 राज्यप्रदः पातु पादौ मे नृहरीश्वरः .
सहस्रशीर्षापुरुषः पातु मे सर्वशस्तनुम् .. 1
 
 पूर्वतः पातु महावीराग्रजोऽग्नितः .
महाविष्णुर्दक्षिणे तु महाज्वलस्तु नैरृतः .. 18.. 
 
 पातु सर्वेशो दिशि मे सर्वतोमुखः .
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः .. 19.. 
 
 पातु भद्रो मे सर्वमङ्गलदायकः .
संसारभयतः पातु मृत्योर् मृत्युर् नृकेशरी .. 20.. 
 
 नृसिंहकवचं प्रह्लादमुखमण्डितम् .
भक्तिमान् यः पठेनित्यं सर्वपापैः प्रमुच्यते .. 21..
 
 
 धनवान् लोके दीर्घायुरुपजायते .
कामयते यं यं कामं तं तं प्राप्नोत्यसंशयम् .. 22.. 
 
 
 जयमाप्नोति सर्वत्र विजयी भवेत् .
भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् .. 23.. 
 
 
 वृश्चिकोरगसम्भूत##-## विषापहरणं परम् .
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् .. 24.. 
 
 
 तलपात्रे वा कवचं लिखितं शुभम् .
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः .. 25..
 
 
 मनुष्येषु स्वं स्वमेव जयं लभेत् .
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः .. 26..
 
 
 मङ्गलमङ्गल्यं भुक्तिं मुक्तिं च विन्दति .
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् .. 27..
 
 
 कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते .
अनेन मन्त्रराजेन कृत्वा भस्माभिर्मन्त्रानाम् .. 28..
 
 विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् .
त्रिवारं जपमानस्तु दत्तं वार्याभिमन्त्र्य च .. 29..
 
 यो नरो मन्त्रं नृसिंहध्यानमाचरेत् .
तस्य रोगः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः .. 30.. 
 
 गर्जन्तं गार्जयन्तं निजभुजपतलं स्फोटयन्तं हतन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् .

क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
वीक्षन्तं पूर्णयन्तं करनिकरशतैर्दिव्यसिंहं नमामि .. 31..