नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा . सर्वरक्षकरं पुण्यं सर्वोपद्रवनाशनम् .. 1
सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् . ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् .. 2..
त्रिनयनं शरदिन्दुसमप्रभम् . लक्ष्म्यालिङ्गितवामाङ्गम् विभूतिभिरुपाश्रितम् .. 3..
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् . सरोजशोबितोरस्कं रत्नकेयूरमुद्रितम् .. 4..
काञ्चनसन्काशं पीतनिर्मलवाससम् . इन्द्रादिसुरमौलिष्ठः स्फुरन्माणिक्यदीप्तिभिः .. 5..
विरजितपदद्वन्द्वम् सन्खचक्रदिहेतिभिः . गरुत्मत्म च विनयत् स्तुयमनम् मुदन्वितम् ..
.अपि स्तम्भवासः फलं मे रक्षतु ध्वनिम् . नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः .. 9..
पातु नृहरिः मुनिवार्यस्तुतिप्रियः . नासं मे सिंहनाशस्तु मुखं लक्ष्मीमुखप्रियः .. 10..
विद्याधिपः पातु नृसिंहो रसनं मम . वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः .. 11.
पातु मे कण्ठं स्कन्धौ भूभृदनन्तकृत् . दिव्यास्त्रशोभितभुजः नृसिंहः पातु मे भुजौ .. 12..
देववरदो नृसिंहः पातु सर्वतः . हृदयं योगिसाध्यश्च निवासं पातु मे हरिः .. 13..
पातु हिरण्याक्ष##-## वक्षःकुक्षिविदारणः . नाभिं मे पातु नृहरिः स्वनाभिब्रह्मसंस्तुतः .. 14..
कोटयः कट्यां यस्यासौ पातु मे कटिम् . गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् .. 15..
मनोभवः पातु जानुनी नररूपदृक् . जङ्घे पातु धराभर##-## हर्ता योऽसौ नृकेशरी .. 16..
राज्यप्रदः पातु पादौ मे नृहरीश्वरः . सहस्रशीर्षापुरुषः पातु मे सर्वशस्तनुम् .. 1
पूर्वतः पातु महावीराग्रजोऽग्नितः . महाविष्णुर्दक्षिणे तु महाज्वलस्तु नैरृतः .. 18..
पातु सर्वेशो दिशि मे सर्वतोमुखः . नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः .. 19..
पातु भद्रो मे सर्वमङ्गलदायकः . संसारभयतः पातु मृत्योर् मृत्युर् नृकेशरी .. 20..
नृसिंहकवचं प्रह्लादमुखमण्डितम् . भक्तिमान् यः पठेनित्यं सर्वपापैः प्रमुच्यते .. 21..
धनवान् लोके दीर्घायुरुपजायते . कामयते यं यं कामं तं तं प्राप्नोत्यसंशयम् .. 22..
जयमाप्नोति सर्वत्र विजयी भवेत् . भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् .. 23..
वृश्चिकोरगसम्भूत##-## विषापहरणं परम् . ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् .. 24..
तलपात्रे वा कवचं लिखितं शुभम् . करमूले धृतं येन सिध्येयुः कर्मसिद्धयः .. 25..
मनुष्येषु स्वं स्वमेव जयं लभेत् . एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः .. 26..
मङ्गलमङ्गल्यं भुक्तिं मुक्तिं च विन्दति . द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् .. 27..
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते . अनेन मन्त्रराजेन कृत्वा भस्माभिर्मन्त्रानाम् .. 28..
विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् . त्रिवारं जपमानस्तु दत्तं वार्याभिमन्त्र्य च .. 29..
यो नरो मन्त्रं नृसिंहध्यानमाचरेत् . तस्य रोगः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः .. 30..
गर्जन्तं गार्जयन्तं निजभुजपतलं स्फोटयन्तं हतन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् . क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं वीक्षन्तं पूर्णयन्तं करनिकरशतैर्दिव्यसिंहं नमामि .. 31..