चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः ॥ 1\.1॥
अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ 1\.2॥
चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यभाराध्नुमः ॥ 1\.3॥
बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥ 1\.4॥
मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।
विषयविषामिषग्रसनगृध्नुषि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ 1\.5॥
मुकुलायमाननयनाम्बुजं विभो\-
र्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं
मुखपङ्कजं मनसि मे विजृम्भ्ताम् ॥ 1\.6॥
कमनीयकिशोरमुग्धमूर्तेः
कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारे\-
र्मधुरिम्णः कणिकापि कापि कापि ॥ 1\.7॥
मदशिखण्डिशिखण्डविभूषणं
मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्चलवञ्चितं
विजयतां मम वाङ्मयजीवितम् ॥ 1\.8॥
पल्लवारुणपाणिपङ्कजसङ्गिवेणूरवाकुलं
फुल्लपातलपाटलीपरिवादिपादसरोरुहम् ।
उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ 1\.9॥
अपाङ्गरेखाभिरभङ्गुराभि\-
रनङ्गलीलारसरञ्चिताभिः ।
अनुक्षनं वल्लवसुन्दरीभि\-
रभ्यर्चमानं विभुमाश्रयामः ॥ 1\.10॥
हृदये मम हृद्यविभ्रमाणां
हृदयं हर्षविशाललोलनेत्रम् ।
तरुणं व्रजबालसुन्दरीणां
तरलं किञ्चन धाम सन्निधत्ताम् ॥ 1\.11॥
निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।
प्रणमदभयदानप्रौढगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ 1\.12॥
प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।
पतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः ॥ 1\.13॥
माधुर्यवारिधिमदान्धतरङ्गभङ्गी\-
शृङ्गारसंकलितशीतकिशोरवेषम् ।
आमन्दहासललिताननचन्द्रबिम्ब\-
मानन्दसंप्लवमनुप्लवतां मनो मे ॥ 1\.14॥
अव्याजमञ्जुलमुखाम्बुजमुग्धभावै\-
रास्वाद्यमाननिजवेणुविनोदनादम् ।
आक्रीडितामरुणपादसरोरुहाभ्या\-
मार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ 1\.15॥
मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।
ललितानि यदीयनि लक्ष्माणि व्रजवीथिषु ॥ 1\.16॥
mama chetasi sphuratu vallaviivibho\-
र्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।
कमलावनेचरकलिन्दकन्यका\-
कलहंसकण्ठकलकूजितादृतम् ॥ 1\. 17॥
तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरपुलकीकृतहृदयम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम् ॥ 1\.18॥
आमुग्धमर्धनयनाम्बुजचुम्ब्यमान\-
हर्षाकुलव्रजवधूमधुराननेन्दोः ।
आरब्धवेणुरवमादिकिशोरमूर्ते\-
राविर्भवन्ति मम चेतसि कोऽपि भावाः ॥ 1\.19॥
कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।
पुनः प्रसृतिचापलं प्रणियिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ 1\.20॥
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ 1\.21॥
विचित्रपत्राङ्कुरशालिबाला\-
स्तनान्तरं मौनिमनोन्तरं वा ।
अपास्य वृन्दावनपादपास्य\-
मुपास्यमन्यन्न विलोकयामः ॥ 1\.22॥
सार्धं समृदैरमृतायमानै\-
राध्यायमानैर्मुरलीनिनादैः ।
मूर्धाभिषिक्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये ॥ 1\.23॥
शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणश्शिशुर्दृशोः ।
युगलं विगलन्मधुद्रव
स्मितमुद्रामृदुना मुखेन्दुना ॥ 1\.24॥
कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन ।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र शिशिरी कुरु लोचनं मे ॥ 1\.25॥
कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः
किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ 1\.26॥
अधीरमालोकितमार्द्रजल्पितं
गतं च गंभीरविलासमन्थरम् ।
अमन्तमालिङ्गितमाकुलोन्मद\-
स्मितं च ते नाथ वदन्ति गोपिकाः ॥ 1\.27॥
अस्तोकस्मितभरमायतायताक्षं
निश्शेषस्तनमृदितं व्रजाङ्गनाभिः ।
निस्सीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ 1\.28॥
मयि प्रसादं मधुरैः कटाक्षै\-
rvashiininaadaanucharairvidhehi |
tvayi prasanne kimihaaparairna\-
स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ 1\.29॥
निबद्धमुग्धाञ्जलिरेष याचे
नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।
दयाम्बुधे देव भवत्कटाक्ष\-
दाक्षिण्यलेशेन सकृन्निषिञ्च ॥ 1\.30॥
पिञ्छावतंसरचनोचितकेशपाशे
पीनस्तनीनयनपङ्कजपूजनीये ।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे
चापल्यमेति नयनं तव शैशवे नः ॥ 1\.31॥
त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि
यच्चापलं च मम वागविवादगम्यम् ।
तत् किं करोमि विरणान्मुरलीविलास\-
मुग्धं मुखाम्बुजमुदीक्षतुमीक्षणाभ्याम् ॥ 1\.32॥
पर्याचितामृतरसानि पदार्थभङ्गी\-
phalguuni valgitavishaalavilocananaani |
baalyaadhikaani madavallavabhaavitaani
भावे लुठन्ति सुदृशां तव जल्पितानि ॥ 1\.33॥
पुनः प्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत् ॥ 1\.34॥
भावेन मुग्धचपलेन विलोकनेन
मन्मानसे किमपि चापलमुद्वहन्तम् ।
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥ 1\.35॥
अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसम्पदा च ।
अनेन केनापि मनोहरेण
haa hanta haa hanta mano dhunoti || 1\.36||
यावन्न मे निखिलमर्मदृढाभिघात\-
निस्सन्धिबन्धनमुदेत्यसवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्र\-
चन्द्रातपद्विगुणिता मम चित्तधारा ॥ 1\.37॥
यावन्न मे नरदशा दशमी दृशोऽपि
रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।
लावण्यकेलिभवनं तव तावदेतु
लक्ष्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ 1\.38॥
आलोललोचनविलोकितकेलिधारा\-
नीराजिताग्रसरणेः करुणाम्बुराशेः ।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरै\-
राकर्णयामि मणिनूपुरशिञ्जितानि ॥ 1\.39॥
he deva he dayita he jagadekabandho
के कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे ॥ 1\.40॥
अमून्यधन्यानि दिनान्तराणि
हरे त्वदालोकनमन्तरेण ।
अनाथिबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि ॥ 1\.41॥
किमिव शृणुमः कस्य ब्रूमः कथं कृथमाशया
कथयत कथां धन्यामन्यामहो हृदयेशयः ।
मधुरमधुरस्मेरकारे मनोनयोत्सवे
कृपणकृपणा कृष्णे तृणां चिरं बत लम्बते ॥ 1\.42॥
आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।
द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥ 1\.43॥
अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्राम्यद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ 1\.44॥
लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्भुतविभ्रमाभ्यां
बालः कदा कारुणिकः किशोरः ॥ 1\.45॥
बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलवपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्थरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ 1\.46॥
बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।
कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ 1\.47॥
परामृश्यं दूरे परिशदि मुनीनां व्रजवधू\-
दृशां दृश्यं शशव्त् त्रिभुवनमनोहारिवपुषम् ।
अनामृश्यं वाचामनिदमुदयानमपि कदा
दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ 1\.48॥
लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
देवं कदा नु दयितं व्यतिलोकयिष्ये ॥ 1\.49॥
लग्नं मुहुर्मनसि लम्पटसंप्रदायि\-
लेखाविलेखनरसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु\-
राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥ 1\.50॥
अहिमकरकरनिकरमृदुमृदितलक्ष्मी\-
सरसतरसरसिरुहसदृशदृशि देवे ।
व्रजयुवतिरतिकलहविजयिनिजलीला\-
मदमुदितवदनशशिमधुरिमणि लीये ॥ 1\.51॥
करकमलदलदलितललिततरवंशी
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितवीथी\-
सततवहदधरमणीमधुरिमणि लीये ॥ 1\.52॥
कुसुमशरशरसमरकुपितमदगोपी\-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा\-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ 1\.53॥
आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे\-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आतम्रामधरामृते मदकलामम्लानवंशीरवे\-
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम्
|| 1\.54||
तत्कैशोरं तच्च वक्त्रारविन्दं
तत्कारुण्यं ते च लीलाकटाक्षाः ।
तत्सौन्दर्यं सा च मन्दस्मितश्रीः
सत्यं सत्यं दुर्लभं दैवतेषु ॥ 1\.55॥
विश्वोपप्लवशमनैकबद्धदीक्षं
विश्वासस्तवकितचेतसां जनानाम् ।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं
पश्यामः पथि पथि शैशवं मुरारेः ॥ 1\.56॥
मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु\-
र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।
वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति\-
र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥ 1\.57॥
पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ
पाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।
बाहूदोहदभाजनं मृगदृशां माधुर्यधारा गिरो
वक्त्रं वाग्विभवातिलङ्घितमाहो बालं किमेतन्महः ॥ 1\.58॥
बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।
शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं
चित्रं चित्रमहो विचित्रतमहो चित्रं विचित्रं महः ॥ 11\.59॥
agre samagrayati kaamapi kelilakshmii\-
manyaasu dikshsvapi vilochanameva saakshii |
haa hanta hastapathaduuramaho kimeta\-
दासीत् किशोरमयमम्ब जागत्रयं मे ॥ 1\.60॥
चिकुरं बहुलं विरलं भ्रमरं
मृदुलं वचनं विपुलं नयनम् ।
अधरं मधुरं वदनं ललितं
चपलं चरितन्तु कदाऽनुभवे ॥ 1\.61॥
परिपालय नः कृपालयेत्\-
यसकृज्जल्पितमात्मबान्धबः ।
मुरली मृदुलस्वनान्तरे
विभुराकर्णयिता कदा नु नः ॥ 1\.62॥
कदा नु कस्यां नु विपद्दशायां
कैशोरगन्धिः करुणाम्बुधिर्नः ।
विलोचनाभ्यां विपुलायताभ्यां
व्यालोकयिष्यन् विषयीकरोति ॥ 1\.63॥
मधुरमधरबिम्बे मञ्जुलं मन्दहासे
शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।
विपुलमरुणनेत्रे विश्रुतं वेणुनादे
मरकतमणिनीलं बालमालोकये नु ॥ 1\.64॥
माधुर्यादपि मधुरं मन्मथतातस्य किमपि किशोरम् ।
चापयादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥ 1\.65॥
वक्षःस्थले च विपुलं नयनोत्पले च
मन्दस्मिते च मृदुलं मदजल्पिते च ।
बिम्बाधरे च मधुरं मुरलीरवे च
बालं विलासनिधिमाकलये कदा नु ॥ 1\.66॥
आर्द्रावलोकितदयापरिणद्धनेत्र\-
माविष्कृतस्मितसुधामधुराधरोष्ठम् ।
आद्यं पुमांसमवतंसितबर्हिबर्ह\-
मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ 1\.67॥
मारः स्वयं नु मधुरद्युतिमण्डलं नु
माधुर्यमेव नु मनोनयनामृतं नु ।
वाणीमृजा नु मम जीवितवल्लभो नु
बालोऽयमभ्युदयते मम लोचनाय ॥ 1\.68॥
बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सुकं नः ॥ 1\.69॥
आन्दोलिताग्रभुजमाकुलनेत्रलील\-
मार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं
शीतं विलोचनरसायनमभ्युपैति ॥ 1\.70॥
पशुपालपालपरिषद्विभूषणं
शिशुरेष शीतलविलोललोचनः ।
मृदुलस्मितार्द्रवदनेन्दुसम्पदा
मदयन्मदीयहृदयं विगाहते ॥ 1\.71॥
तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे ॥ 1\.72॥
chaapalyasiima chapalaanubhavaikasiima
chaaturyasiima chaturaanaanashilpasiima |
saurabhyasiima sakalaadbhutakelisiima
सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ 1\.73॥
मादुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती
वशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।
मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां
मात्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥ 1\.74॥
तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।
राधापयोधरोत्सङ्गशायिने शेषशायिने ॥ 1\.75॥
धेनुपालदयितास्तनस्थली\-
धन्यकुङ्कुमसनाथकान्तये ।
वेणुगीतगतिमूलवेधसे
तेजसे तदिदमों नमो नमः ॥ 1\.76॥
मृदुक्वणन्नूपुरमन्थरेण
बालेन पादाम्बुजपल्लवेन ।
अनुक्वणन्मञ्जुलवेणुगीत\-
मायाति मे जीवितमात्तकेलि ॥ 1\.77॥
सोऽयं विलासमुरलीनिनदामृतेन
सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।
आयाति मे नयनबन्धुरनन्यबन्धु\-
रानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥ 1\.78॥
दूराद्विलोकयति वारणखेलगामी
धाराकटाक्षभरितेन विलोचनेन ।
आरादुपैति हृदयङ्गमवेणुनाद\-
वेणीदुघेन दशनावरणेन देवः ॥ 1\.79॥
त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या\-
मयमयमनुकूजद्वेणुरायाति देवः ॥ 1\.80॥
सोऽयं मुनीन्द्रजनमानसतापहारी
सोऽयं मदव्रजवधूवसनापहारी ।
सोऽयं तृतीयभुवनेश्वारदर्पहारी
सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ 1\.81॥
सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।
निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥ 1\.82॥
कृष्णानमेतत्पुनरुक्तशोभ\-
मुष्णेतरांशोरुदयं मुखेन्दोः ।
तृष्णाम्बुराशिं द्विगुणीकरोति
कृष्णाह्वयं किञ्चन जीवितं मे ॥ 1\.83॥
तदेतदाताम्रविलोचनश्री\-
सम्भाविताशेषविनम्रवर्गम् ।
मुहुर्मुरारेर्मधुराधरोष्ठं
मुखाम्बुजं चुम्बति मानसं मे ॥ 1\.84॥
करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू
पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोक्य सुविलोचनामृतमहो सहच्छैशावम् ॥ 1\.85॥
आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा\-
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा\-
मामन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥ 1\.86॥
समुच्छ्वसितयौवनं तरलशैशवालङ्कृतं
मदच्छुरितलोचनं मदनमुग्धहासामृतम् ।
प्रतिक्षणविलोकनं प्रणयपीतवशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥ 1\.87॥
चित्रं तदेतच्चरणारविन्दं
चित्रं तदेतन्नयनारविन्द्ं ।
चित्रं तदेतद्वदनारविन्दं
चित्रं तदेतत्पुनरम्ब चित्रम् ॥ 1\.88॥
अखिलभुवनैकभूषमधिभूषित\-
जलधिदुहितृकुचकुम्भम् ।
व्रजयुवतीहारावलिमरकत\-
नायकमहामणिं वन्दे ॥ 1\.89॥
कान्ताकचग्रहणविग्रहबद्धलक्ष्मी\-
खण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।
गण्डस्थलीमुकुरमण्डलखेलमान\-
घर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥ 1\.90॥
इमधुरं मधुरं वपुरस्य विभो\-
र्मधुरं मधुरं वदनं मधुरम् ।
मधुगन्धि मृदस्मितमेतदहो
मधुरं मधुरं मधुरं मधुरम् ॥ 1\.91॥
शृङ्गाररससर्वस्वं शिखिपिञ्छविभूषणम् ।
अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥ 1\.92॥
naadyaapi pashyati kadaachana darshanena
चित्तेन चोपनिषदा सुदृशां सहसर्म् ।
स त्वं चिरं नयनयोरनयोः पदव्यां
स्वामिन् कया नु कृपया मम सन्निधत्से ॥ 1\.93॥
केयं कान्तिः केशव त्वन्मुखेन्दोः
कोऽयं वेषः कोऽपि वाचामभूमिः ।
सेयं सोऽयं स्वादुता मञ्जुलश्रीः
भूयो भूयो भूयशस्तां नमामि ॥ 1\.94॥
वदनेन्दु विनिर्जितश्शशी
दशधा देव पदं प्रपद्यते ।
अधिकां श्रियमश्नुतेतरां
तव कारुण्यविजृम्भितं कियत् ॥ 1\.95॥
तत्वन्मुखं कथमिवाब्जसमानकक्ष्यं
वाङ्माधुरीबहुलपर्वकलासमृद्धम् ।
तत् किं ब्रुवे किमपरं भुवनैककान्तं
यस्य त्वदाननसमा सुषमा सदा स्यात् ॥ 1\.96॥
शुश्रूषसे यदि वचः शृणु मामकीनं
पूर्वैरपूर्वकविभिर्न कटाक्षितं यत् ।
नीराजनक्रमधुरं भवदाननेन्दोः
निर्व्याजमर्हति चिराया शशिप्रदीपः ॥ 1\.97॥
अखण्डनिर्वाणरसप्रवाहै\-
र्विखण्डिताशेषरसान्तराणि ।
अयन्त्रितोद्धान्तसुधार्णवानि
jayanti shiitaani tava smitaani || 1\.98||
कामं सन्तु सहस्रशः कतिपये स्वारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।
तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥ 1\.99॥
मन्दारमूले मदनाभिरामं
बिम्बाधरापूरितवेणुनादम् ।
गोगोपगोपीजनमध्यसंस्थं
गोपं भजे गोकुलपूर्णचन्द्रम् ॥ 1\.100॥
गलद्व्रीडा लोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरा चापलधुराः ।
समुज्जृम्भा गुम्भा मधुरिमगिरां मादृशगिरां
त्वयि स्थाने जाते दधति चपलं जन्म च फलम् ॥ 1\.101॥
भुवनं भवनं विलासिनी श्री\-
स्तनयस्तामरसासनः स्मरश्च ।
परिचारपरम्पराः सुरेन्द्रा\-
स्तपदि त्वच्चरितं विभो विचित्रम् ॥ 1\.102॥
देवस्त्रिलोकसौभाग्यकस्तूरीतिलकाङ्कुरः ।
जीयाद् व्रजाङ्गनानङ्गकेलीललितविभ्रमः ॥ 1\.103॥
प्रेमदं च मे कामदं च मे
वेदनं च मे वैभवं च मे ।
जीवनं च मे जीवितं च मे
दैवतं च मे देव नापरम् ॥ 1\.104॥
माधुर्येण विजृम्भन्तां वाचो नस्तव वैभवे ।
चापल्येण विवर्धन्तां चिन्ता नस्तव शैशवे ॥ 1\.105॥
यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा चापलशैशवव्यतिकरा राधापराधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥ 1\.106॥
भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या\-
द्दैवेन नः फलितदिव्यकिशोरवेषे ।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान्
धर्मार्थकामगतयः समयप्रदीक्षाः ॥ 1\.107॥
jaya jaya jaya deva deva deva
त्रिभुवनमङ्गलदिव्यनामधेय ।
जय जय जय बालकृष्णदेव
श्रवणमनोनयनामृतावतार ॥ 1\.108॥
तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव\-
द्भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते ।
श्रीमद्गोकुलमण्डनाय महते वाचां विदूरस्फुट\-
न्माधुर्यैकरसार्णवाय महसे कस्मै चिदस्मै नमः ॥ 1\.109॥
ईशानदेव चरणाभरणेन नीवी\-
दामोदरस्थिरयशः स्तबकोद्गमेन ।
लीलाशुकेन रचितं तव देव कृष्ण\-
कर्णामृतं वहतु कल्पशतान्तरेऽपि ॥ 1\.110॥
\bigskip
\centerline{|| इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः ॥}
\bigskip
\newpage
\centerline{|| dvitiiyaashvaasaH||}
\bigskip
अभिनवनवनीतस्निग्धमापीतदिग्धं
दधिकणपरिदिग्धं मुग्धमङ्कं मुरारेः ।
दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ\-
च्छवि नवशिखिपिञ्छा लाञ्छितं वाञ्छितं नः ॥ 2\.1॥
यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते ।
उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः
कन्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥ 2\.2॥
देवः पायात्पयसि विमले यामुने मज्जतीनां
याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि ।
लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै\-
र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नोः ॥ 2\.3॥
मातर्नातः परमनुचितं यत्खलानां पुरस्ता\-
दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।
तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां
प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥ 2\.4॥
अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं
वारं वारं वदनमरुता वेणुमापूरयन्तम् ।
व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं
वन्दे वृन्दावनसुचरितं नन्दगोपालसूनुम् ॥ 2\.5॥
मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं
बृन्दं बृन्दावनभुवि गवां चारयन्तं चरन्तम् ।
छन्दोभगे शतमखमुखध्वंसिनां दानवानां
हन्तारं तं कथय रसने गोपकन्याभुजङ्गम् ॥ 2\.6॥
वेणीमूले विरचितघनश्यामपिञ्छावचूडो
विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण ।
मामालिङ्गन्मरकतमणिस्तम्भगंभीरबाहुः
स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः ॥ 2\.7॥
कृष्णे हृत्वा वसननिचयं कूलकुञ्जाधिरूढे
मुग्धा काचिन्मुहुरनुनयैः किन्विति व्याहरन्ती ।
सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं
छायाशौरेः करतलगतान्यम्बराण्याचकर्ष ॥ 2\.8॥
अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं
तटभुवि यमुनायास्तादृशो वंशनालः ।
अनुभवति य एषः श्रीमदाभीरसूनो\-
रधरमणिसमीपन्यासधन्यामवस्थाम् ॥ 2\.9॥
अयि परिचिनुः चेतः प्रातरम्भोजनेत्रं
कबरकलितचञ्चत्पिञ्छदामाभिरामम् ।
वलभिदुपलनीलं वल्लवीभागधेयं
निखिलनिगमवल्लीमूलकन्दं मुकुन्दम् ॥ 2\.10|
अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द\-
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे ।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥ 2\.11|
सजलजलदनीलं वल्लवीकेलिलोलं
श्रितसुरतरुमूलं विद्युदुल्लासिचेलम् ।
सुररिपुकुलकालं सन्मनोबिम्बलीलं
नतसुरमुनिजालं नौमि गोपालबालम् ॥ 2\.12॥
अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदिनम् ।
कमलकोमलकम्रमुखाम्बुजं
कमपि गोपकुमारमुपास्महे ॥ 2\.13॥
अधरे विनिवेश्य वंशनालं
विवराण्यस्य सलीलमङ्गुलीभिः ।
मुहुरन्तरयन्मुहुर्विवर्णन्
मधुरं गायति माधवो वनान्ते ॥ 2\.14॥
वदने नवनीतगन्धवाहं
वचने तस्करचातुरीधुरीणम् ।
नयने कुहुनाश्रुमाश्रयेथा\-
श्चरणे कोमलताण्डवं कुमारम् ॥ 2\.15॥
अमुनाखिलगोपगोपनार्थं
यमुनारोधसि नन्दनन्दनेन ।
दमुना वनसम्भवः पपे नः
किमु नासौ शरणार्थिनां शरण्यः ॥ 2\.16॥
जगदादरणीयजारभावं
जलजापत्यवचोविचारगम्यम् ।
तनुतां तनुतां शिवेतराणां
सुरनाथोपलसुन्दरं महो नः ॥ 2\.17॥
या शेखरे श्रुतिगिरां हृदि योगभाजां
पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् ।
सा काऽपि सर्वजगतामभिरामसीमा
कामाय नो भवतु गोपकिशोरमूर्तिः ॥ 2\.18॥
अत्यन्तबालमतसीकुसुमप्रकाशं
दिग्वाससं कनकभूषणभूषिताङ्गम् ।
विस्रस्तकेशमरुणाधरमायताक्षं
कृष्णं नमामि मनसा वसुदेवसूनुम् ॥ 2\.19॥
हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं
मध्ये नितम्बमवलम्बितहेमसूत्रम् ।
मुक्ताकलापमुकुलीकृतकाकपक्षं
वन्दामहे व्रजवरं वसुदेवभाग्यम् ॥ 2\.20॥
बृन्दावनद्रुमतलेषु गवां गणेषु
वेदावसानसमयेषु च दृश्यते यत् ।
तद्वेणुनादनपरं शिखिपिञ्छचूडं
ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम् ॥ 2\.21॥
व्यत्यस्तपादमवतंसितबर्हिबर्हं
साचीकृतानननिवेशितवेणुरन्ध्रम् ।
तेजः परं परमकारुणिकं पुरस्तात्
प्राणप्रयाणसमये मम सन्निधत्ताम् ॥ 2\.22॥
घोषप्रघोषशमनाय मथोगुणेन
मध्ये बबन्ध जननी नवनीतचोरम् ।
तद्बन्धनं त्रिजगतामुदराश्रयाणा\-
माक्रोशकारणमहो नितरां बभूव ॥ 2\.23॥
शैवा वयं न खलु तत्र विचारणीयं
पञ्चाक्षरीजपपरा नितरां तथापि ।
चेतो मदीयमतसीकुसुमावभासं
स्मेरानन स्मरति गोपवधूकिशोरम् ॥ 2\.24॥
raadhaa punaatu jagadacyutadattacittaa
manthaanamaakalayatii dadhiriktapaatre |
तस्याः स्तनस्तबकचञ्चललोलदृष्टि\-
र्देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥ 2\.25॥
गोधूलिधूसरितकोमलकुन्तलाग्रं
गोवर्धनोद्धरणकेलिकृतप्रयासम् ।
गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं
गोविन्दमिन्दुवदनं शरणं भजामः ॥ 2\.26॥
यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा
वाराहजन्मनि बभूवुरमी समुद्राः ।
तं नाम नाथमरविन्ददृशं यशोदा
पाणिद्वयान्तरजलैः स्नपयां बभूव ॥ 2\.27॥
वरमिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तचारखिन्नः ।
विचिनुत भवनेषु वल्लवीना\-
मुपनिषदर्थमुलूखले निबद्धम् ॥ 2\.28॥
देवकीतनयपूजनपूतः
पूतनारिचरणोदकधौतः ।
यद्यहं स्मृतधनञ्जयसूतः
किं करिष्यति स मे यमदूतः ॥ 2\.29॥
भासतां भवभयैकभेषजं
मानसे मम मुहुर्मुहुर्मुहुः ।
गोपवेषमुपसेदुषस्स्वयं
यापि कापि रमणीयता विभोः ॥ 2\.30॥
कर्णलम्बितकदम्बमञ्जरी
केसरारुणकपोलमण्डलम् ।
निर्मलं निगमवागगोचरं
नीलमानमवलोकयामहे ॥ 2\.31॥
साचि सञ्चलितलोचनोत्पलं
सामिकुड्मलितकोमलाधरम् ।
वेगवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे ॥ 2\.32॥
स्यन्दने गरुडमण्डितध्वजे
कुण्डिनेशतनयाधिरोपिता ।
केनचिन्नवतमालपल्लव\-
श्यामलेन पुरुषेण नीयते ॥ 2\.33॥
मा यात पान्थाः पथि भीमरथ्या
दिगंबरः कोऽपि तमालनीलः ।
विन्यस्तहस्तोऽपि नितम्बबिम्बे
धूर्तस्समाकर्षितचित्तवित्तम् ॥ 2\.34॥
अङ्गनामण्6गनामन्तरे माधवो
माधवं माधवं चान्तरेणाङ्गना ।
इथमाकल्पिते मण्डले मध्यगः
सञ्जगौ वेणुना देवकीनन्दनः ॥ 2\.35॥
केकिकेकादृतानेकपङ्केरुहा\-
लीनहंसावलीहृद्यता हृद्यता ।
कंसवंशाटवीदाहदावानलः
सञ्जगौ वेणुना देवकीनन्दनः । 2\.36॥
क्वापि वीणाभिराराविणा कम्पितः
क्वापि वीणाभिराकिङ्किणीनर्तितः ।
क्वापि वीणाभिरामन्तरं गापितः
सञ्जगौ वेणुना देवकीनन्दनः । 2\.37॥
चारुचन्द्रावलीलोचनैश्चुम्बितो
गोपगोबृन्दगोपालिकावल्लभः ।
वल्लवीबृन्दबृन्दारकः कामुकः
सञ्जगौ वेणुना देवकीनन्दनः । 2\.38॥
मौलिमालामिलन्मत्तभृङ्गीलता\-
भीतभीतप्रियाविभ्रमालिङ्गितः ।
स्रस्तगोपीकुचाभोगसम्मेलितः
सञ्जगौ वेणुना देवकीनन्दनः । 2\.39॥
चारुचामीकराभासभामाविभु\-
र्वैजयन्तीलतावासितोरःस्थलः ।
नन्दबृन्दावने वासितामध्यगः
सञ्जगौ वेणुना देवकीनन्दनः । 2\.40॥
बालिकातालिकाताललीलालया\-
सङ्गसन्दर्शितभ्रूलताविभ्रमः ।
गोपिकागीतदत्तावधानस्स्वयं
सञ्जगौ वेणुना देवकीनन्दनः । 2\.41॥
पारिजातं समुद्धृत्य राधावरो
रोपयामास भामागृहस्याङ्कणे ।
शीतशीते वटे यामुनीये तटे
सञ्जगौ वेणुना देवकीनन्दनः । 2\.42॥
अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्त्मनी
सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा ।
तस्यास्तीरतमलकाननतले चक्रं गवां चारयन्
गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहृतम् ॥ 2\.43॥
गोधूलिधूसरितकोमलगोपवेषं
गोपालबालकशतैरनुगम्यमानम् ।
सायन्तने प्रतिगृहं पशुबन्धनार्थं
गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम् ॥ 2\.44॥
निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं
निजावासं भासां निरवधिकनिश्श्रेयसरसम् ।
सुधाधारासारं सुकृतपरिपाकं मृगदृशां
प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम् ॥ 2\.45॥
आताम्रपाणिकमलप्रणयप्रतोद\-
मालोलहारमणिकुण्डलहेमसूत्रम् ।
आविश्रमाम्बुकणमम्बुदनीलमव्या\-
दाद्यं धनञ्जयरथाभरणं महो नः ॥ 2\.46॥
नखनियमितकण्डून् पाण्डवस्यन्दनाश्वा\-
ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।
अवतु विततगात्रस्तोत्रनिष्ठ्यूतमौलि\-
र्दशनविधृतरश्मिर्देवकीपुण्यराशिः ॥ 2\.47॥
vrajayuvatisahaaye yauvanollaasikaaye
sakalashubhavilaase kundamandaarahaase |
निवसतु मम चित्तं तत्पदायत्तवृत्तं
मुनिसरसिजभानौ नन्दगोपालसूनौ ॥ 2\.48॥
अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा
सरण्यासंक्रान्तैस्सपदि मदयन् वेणुनिनदैः ।
धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः
शरण्यानामाद्यस्स् जयतु शरीरी मधुरिमा ॥ 2\.49॥
विदग्धगोपालविलासिनीनां
संभोगचिह्नाङ्कितसर्वगात्रम् ।
पवित्रमाम्नायगिरामगम्यम्
ब्रह्म प्रपद्ये नवनीतचोरम् ॥ 2\.50॥
अन्तर्गृहे कृष्णमवेक्ष्य चोरम्
बद्ध्वा कवाटं जननीं गतैका ।
उलूखले दामनिबद्धमेनं
तत्रापि दृष्ट्वा स्तिमिता बभूव ॥ 2\.51॥
रत्नस्थले जानुचरः कुमारः
सङ्क्रान्तमात्मीयमुखारविन्दम् ।
आदातु लाभस्तदलाभखेदा\-
द्विलोक्य धात्रीवदनं रुरोद ॥ 2\.52॥
आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पृथिव्याकुलम् ।
सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सास्मतं
यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः ॥ 2\.53॥
उपासतामात्मविदः पुराणाः
परं पुमांसं निहितं गुहायाम् ।
वयं यशोदाशिशुबाललीला\-
कथासुधासिन्धुषु लीलयामः ॥ 2\.54॥
विक्रेतुकामा किल गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोच\-
द्गोविन्द दामोदर माधवेति ॥ 2\.55॥
उलूखलं वा यमिनां मनो वा
गोपाङ्गनानां कुचकुट्मलं वा ।
मुरारिनाम्नः कलभस्य नून\-
मालानमासीत् त्रयमेव भूमौ ॥ 2\.56॥
करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि ॥ 2\.57॥
shambho svaagatamaasyataamita ito vaamena padmaasana
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे ।
इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः
किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः ॥ 2\.58॥
मातः किं यथुनाथ देहि चषकं किं तेन पातुं पय\-
स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वाऽन्धकारोदये ।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु\-
र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्य पुष्णातु नः ॥ 2\.59॥
कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं
तावत्कार्परिकं पयः पिब हरे वर्धिष्यते ते शिखा ।
इत्थं बालतया प्रतारणपराः शृत्वा यशोदागिरः
पायान्नस्स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ 2\.60॥
कैलासे नवनीतति क्षितिरियं पार्जग्धमृल्लोष्टति
क्षीरोदोऽपि निपीतदुग्धति लसत् स्मेरे प्रफुल्ले मुखे ।
मात्राऽजीर्णधिया दृढं चकितया नष्टाऽस्मि दृष्टाः कया
धूधू वत्सक जीव जीव चिरमित्युक्तोऽवतान्नो हरिः ॥ 2\.61॥
किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं
सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः ।
मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे
शौरेः क्षीणकणान्विता निपतिता दन्तद्युतिः पातु नः ॥ 2\.62॥
उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे\-
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युतेः ।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ 2\.63॥
कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
तत्थं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगत्
माता यस्य जगाम विस्मयपदं पायात् स नः केशवः ॥ 2\.64॥
स्वाती सपत्नी किल तारकाणां
मुक्ताफलानां जननीति रोषात् ।
सा रोहिणी नीलमसूत रत्नं
कृतास्पदं गोपवधूकुचेषु ॥ 2\.65॥
नृत्यन्तमत्यन्तविलोकनीयं
कृष्णं मणिस्थम्भगतं मृगाक्षी ।
निरीक्ष्य साक्षादिव कृष्णमग्रे
द्विधा वितेने नवनीतमेकम् ॥ 2\.66॥
वत्स जागृहि विभातमागतं
जीव कृष्ण शरदां शतं शतम् ।
इत्युदीर्य सुचिरं यशोदया
दृश्यमनवदनं भजामहे ॥ 2\.67॥
ओष्ठं जिघ्रन् शिशुरिति धिया चुम्बितो वल्लवीभिः
कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः ।
दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा
धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः ॥ 2\.68॥
एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूरः कदम्बानिलः ।
इत्थं व्यहृतपूर्वजन्मचरितं यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः ॥ 2\.69॥
ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना
कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ ।
मा देहि च्छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता\-
मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः ॥ 2\.70॥
रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु\-
र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः ।
निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः शृण्वतः
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥ 2\.71॥
बालोऽपि शैलोद्धरणाग्रपाणि\-
र्नीलोऽपि नीरन्ध्रतमः प्रदीपः ।
धीरोऽपि राधानयनावबद्धो
जारोऽपि संसारहरः कुतस्त्वम् ॥ 2\.72॥
बालाय नीलवपुषे नवकिङ्किणीक\-
जालाभिरामजघनाय दिगम्बराय ।
शार्दूलदिव्यनखभूषणभूषिताय
नन्दात्मजाय नवनीतमुषे नमस्ते ॥ 2\.73॥
पाणौ पायसभक्तमाहितरसं विभ्रन्मुदा दक्षिणे
सव्ये शारदचन्द्रमण्डलनिभं हव्यंगवीनं दधत् ।
कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं वहन्
देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः ॥ 2\.74॥
किङ्किणिकिणिकिणिरभसइ\-
रङ्गणभुवि रिङ्खणैः सदाऽटन्तम् ।
कुङ्कुणुकुणुपदयुगलं
कङ्कणकरभूषणं हरिं वन्दे ॥ 2\.75॥
सम्बाधे सुरभीणामम्बामायासयन्तमनुयान्तीम् ।
लम्बालकमवलम्बे तं बालं तनुविलग्नजम्बालम् ॥ 2\.76॥
अञ्चितपिञ्छाचूडं सञ्चितसौजन्यवल्लवीवलयम् ।
अधरमणिनिहितवेणुं बालं गोपालमनिशमवलम्बे ॥ 2\.77॥
प्रह्लादभागदेयं निगममहाद्रेर्गुहान्तराधेयम् ।
नरहरिपदाभिधेयं विबुधविधेयं ममानुसंधेयम् ॥ 2\.78॥
संसारे किं सारं कंसारेश्चरणकमलपरिभाजनम् ।
ज्योतिः किमन्धकारे यदन्तकारेरनुस्मरणम् ॥ 2\.79॥
कलशनवनीतचोरे कमलादृक्कुमुदचन्द्रिकापूरे ।
viharatu nandakumaare ceto mama gopasundariijaare || 2\.80||
कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया
युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः ।
मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा\-
दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः ॥ 2\.81॥
gopaalaajirakardame viharase vipraadhvare lajjase
ब्रूषे गोकुलहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम् ।
दास्यं गोकुलपुंश्चलीषु कुरुषे स्वायं न दान्तत्मसु
ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम् ॥ 2\.82॥
namastasmai yashodaayaa daayaadaayaastu tejase |
यद्धि राधामुखाम्भोजं भोजं भोजं व्यवर्धत ॥ 2\.83॥
अवताराः सन्त्वन्ये सरसिजनयनस्य सर्वतोभद्राः ।
कृष्णादन्यः को वा प्रभवति गोगोपगोपिकामुक्तैः ॥ 2\.84॥
मध्ये गोकुलमण्डलं प्रतिदिशं चाम्बारवोज्जृम्भिते
प्रातर्दोहमहोत्सवे नवघनश्यमं रणन्नूपुरम् ।
फाले बालविभूषणं कटिरणत्सत्किङ्किणीमेखलं
कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥ 2\.85॥
सजलजलधनीलं दर्शितोदारलीलं
करतलधृतशैलं वेणुनादैरसालम् ।
व्रजजनकुलपालं कामिनीकेलिलोलं
कलितललितमालं नौमि गोपालबालम् ॥ 2\.86॥
स्मितललितकपोलं स्निग्धसङ्गीतलोलं
ललितचिकुरजालं चौर्यचातुर्यलीलम् ।
शतमखरिपुकालं शातकुम्भाभचेलं
कुवलयदलनीलं नौमि गोपालपालम् ॥ 2\.87॥
मुरलिनिनदलोलं मुग्धमायूरचूडं
दलितदनुजजालं धन्यसौजन्यलीलम् ।
परहितनवहेलं पद्मसद्मानुकूलं
नवजलधरनीलं नौमि गोपालपालम् ॥ 2\.88॥
सरसगुणनिकायं सच्चिदानन्दकायं
शमितसकलमायं सत्यलक्ष्मीसहायम् ।
शमदमसमुदायं शान्तसर्वान्तरायं
सुहृदयजनदायं नौमि गोपालपालम् ॥ 2\.89॥
लक्ष्मीकलत्रं ललिताब्जनेत्रं
पूर्णेन्दुवक्त्रं पुरुहूतमित्रम् ।
कारुण्यपात्रं कमनीयगात्रं
वन्दे पवित्रं वसुदेवपुत्रम् ॥ 2\.90॥
मदमयमदमयदुरगं
यमुनामवतीर्य वीर्यशाली यः ।
मम रतिममरतिरस्कृति\-
शमनपरस्स क्रियात् कृष्णः ॥ 2\.91॥
मौलौ मायूरबर्हं मृगमदतिलकं चारु लालाटपट्टे
कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम् ।
हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे
पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः
|| 2\.92||
मुरारिणा वारिविहारकाले
मृगेक्षणां मुषितांशुकानाम् ।
करद्वयं वा कचसंहतिर्वा
प्रमीलनं वा परिधानमासीत् ॥ 2\.93॥
यासां गोपाङ्गनानां लसदसिततरालोललीलाकटाक्षा
यन्नासा चारु मुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे ।
मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता
भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः ॥ 2\.94॥
यद्वेणूश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना
एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः ॥
अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः
कामावेशप्रकर्षप्रकटितपुलकाः पातु पीतम्बरो नः ॥ 2\.95॥
देवक्या जठराकरे समुदितः क्रीतो गवां पालिना
नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना ।
गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः
स्थेयान्नो हृदि सन्ततं सुमधुरः कोऽपीन्द्रनीलो मणिः ॥ 2\.96॥
पीठे पीठनिषण्णबालकगले तिष्ठन् स गोपालको
यन्तान्तःस्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम् ।
वक्त्रोपान्तकृताञ्जलिः कृतशिरः कम्पं पिबन् यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ 2\.97॥
यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं
वृद्धान् भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम् ।
येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी
चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि ॥ 2\.98॥
त्वयि प्रसन्ने मम किं गुणेन
त्वय्यप्रसन्ने मम किम् गुणेन ।
रक्ते विरक्ते च वरे वधूनां
निरर्थकः कुङ्कुमपत्रभङ्गः ॥ 2\.99॥
गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा
रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले ।
मथ्नन्त्यो दधि पाणिकङ्कणझणत्कारानुकारं जवाद्
व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः ॥ 2\.100॥
अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचि प्रसारेक्षणम् ।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥ 2\.101॥
मल्लैश्शैलेन्द्रकल्पः शिशुरितजनैः पुष्पचापोऽङ्गनाभि\-
र्गोपैस्तु प्राकृतात्मा दिविकुलिशभृता विश्वकायोऽप्रमेयः ।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः
दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत् पातु युष्मान् ॥ 2\.102॥
संविष्टो मणिविष्टरेऽङ्कतलमध्यासीन लक्ष्मी मुखे
कस्तूरीतिलकं मुदा विरचयन् हर्षात्कुचौ संस्पृशन् ।
अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं
गोपीगोपपरिवृतो यदुपतिः पायाञ्जगन्मोहनः ॥ 2\.103॥
आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता
दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं
श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः ॥ 2\.104॥
उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः ।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥ 2\.105॥
सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् ।
यत्र क्वापि निषीद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥ 2\.106॥
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामिन त्वां विना ॥ 2\.107॥
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ 2\.108॥
लोकानुन्मदयन् श्रुतीर्मुखरयन् श्रोणीरुहान्हर्षयन्
शैलान्विद्रवयन् मृगान्विवशयन् गोबृन्दमानन्दयन् ।
गोपान् संभ्रमयन् मुनीन्मुकुलयन् सप्तस्वरान् जृम्भयन्
ओंकारार्थमुदीरयन् विजयते वंशीनिनादश्शिशोः ॥ 2\.109॥
\bigskip
\centerline{|| इति श्रीकृष्णकर्णामृते द्वितीयाश्वासः समाप्तः ॥}
\bigskip
\centerline{|| tR^itiiyaashvaasaH ||}
\bigskip
अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव ।
हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित\-
स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तावि राधास्तुतम् ॥ 3\.1॥
राधाराधितविभ्रमाद्भुतरसं लावण्यरत्नाकरं
साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम् ।
आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणं
बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः ॥ 3\.2॥
करिणामलभ्यगतिवैभवं भजे
करुणावलम्बितकिशोरविग्रहम् ।
यमिनामनारतविहारि मानसे
यमुनावनान्तरसिकं परं महः ॥ 3\.3॥
अतन्त्रितत्रिजगदपि व्रजाङ्गना\-
नियन्त्रितं विपुलविलोचनाज्ञया ।
निरन्तरं मम हृदये विज्जृम्भतां
समन्ततः सरसतरं परं महः ॥ 3\.4॥
कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं
बृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् ।
मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं
वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥ 3\.5॥
आमुक्तमानुषममुक्तनिजानुभाव\-
मारूढयौवनमगूढविदग्धलीलम् ।
आमृष्टयौवनमनष्टकिशोरभाव\-
मद्यं महः किमपि माद्यति मानसे मे ॥ 3\.6॥
ते ते भावस्सकलजगदीलोभनीयप्रभावाः
नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु ।
वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा\-
न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुराशेः ॥ 3\.7॥
सुकृतिभिरादृत्ते सरसवेणुनिनादसुधा\-
रसलहरीविहारनिरवग्रहकर्णपुटे ।
व्रजवरसुन्दरीमुखसरोरुहसन्मधुपे
महसि कदा नु मज्जति मदीयमिदं हृदयम् ॥ 3\.8॥
तृष्णातुरे चेतसि जृम्भमाणां
मुष्णान्मुहुर्मोहमहान्धकारम् ।
पुष्णातु नः पुण्यदयैकसिन्धोः
कृष्णस्य कारुण्यकटाक्षकेलिः ॥ 3\.9॥निखिलागममौलिलालितं
पदकमलं परमस्य तेजसः ।
व्रजभुवि बहुमन्महेतरां
सरसकरीषविशेषरूषिताम् ॥ 3\.10॥
उदारमृदुलस्मितव्यतिकराभिरामाननं
मुदा मुहुरुदीर्णया मुनिमनोम्बुजाम्रेडितम् ।
मदालसविलोचनव्रजवधूमुखास्वादितं
कदा नु कमलेक्षणं कमपि बालमालोकये ॥ 3\.11॥
व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी\-
कृतमतिचपलाभ्यां लोचनाभ्यामुभाभ्याम् ।
सकृदपि परिपातुं ते वयं पारयामः
कुवलयदलनीलं कान्तिपूरं कदा नु ॥ 3\.12॥
घोषयोषिदनुगीतयौवनं
कोमलस्तनितवेणुनिस्स्वनम् ।
सारभूतमभिरामसंपदां
धाम तामरसलोचनं भजे ॥ 3\.13॥
लीलया ललितयावलम्बितं
मूलगेहमिव मूर्तिसंपदाम् ।
नीलनीरदविकासविभ्रमं
बालमेव वयमाद्रियामहे ॥ 3\.14॥
वन्दे मुरारेश्चरणारविन्द\-
द्वन्द्वं दयादर्शितशैशवस्य ।
वन्दारुबृन्दारकबृन्दमौलि\-
मन्दारमालाविनिमर्दभीरु ॥ 3\.15॥
यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकीं
यस्मिन् दृप्यति यस्य घोषसुरभिं जिघ्रन् वृषो धृर्जटेः ।
यस्मिन् सज्जति यस्य विभ्रमगतिं वाञ्छन् हरेस्सिन्धुर\-
स्तद्बृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे ॥ 3\.16॥
अरुणाधरामृतविशेषितस्मितं
वरुणालयानुगतवर्णवैभवम् ।
तरुणारविन्ददलदीर्घलोचनं
करुणामयं कमपि बालमाश्रये ॥ 3\.17॥
लावण्यवीचीरचिताङ्गभूषां
भूषापदारोपितपुण्यबर्हाम् ।
कारुण्यधारालकटाक्षमालां
बालां भजे वल्लववंशलक्ष्मीम् ॥ 3\.18|
मधुरैकरसं वपुर्विभो\-
र्मथुरावीथिचरं भजामहे ।
नगरीमृगशाबलोचना
नयनेन्दीवरवर्षवर्षितम् ॥ 3\.19॥
पर्याकुलेन नयनान्तविजृम्भितेन
वक्त्रेण कोमलदरस्मितविभ्रमेण ।
मन्त्रेण मञ्जुलतरेण च जल्पितेन
नन्दस्य हन्त तनयो हृदयं धुनोति ॥ 3\.20॥
कन्दर्पकण्डूलकटाक्षबन्धी\-
रिन्दीवराक्षीरभिलाषमाणान् ।
मन्दस्मिताधारमुखारविन्दान्
वन्दामहे वल्लवधूर्तपादान् ॥ 3\.21|
लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक\-
प्रीते गीतिविभङ्गसङ्गतलसद्वेणुप्रणादामृते ।
राधालोचनलालितस्य ललितस्स्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥ 3\.22॥
शरणागतव्रजपञ्जरे
शरणे शार्ङ्गधरस्य वैभवे ।
कृपयाधृतगोपविग्रहे
कियदन्यन्मृगयामहे वयम् ॥ 3\.23॥
जगत्त्रयैकान्तमनिज्ञभूमि\-
चेतस्यजस्रं मम सन्निदत्ताम् ।
रमासमास्वादितसौकुमार्यं
राधास्तनाभोगरसज्ञमोजः ॥ 3\.24॥
वयमेते विश्वसिमः करुणाकरमूर्तिकिंवदन्त्याङ्गे ।
अपि च विभो तव ललिते चपलतरा मतिरियं बाल्ये ॥ 3\.25|
वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्छनः ।
utsavaaya kadaa bhaaviityutsuke mama locane || 3\.26||
madhurimabharite manobhiraame
मृदुलतरस्मितमुद्रिताननेन्दौ ।
त्रिभुवननयनैकलोभनीये
महसि वयं व्रजभाजि लालसाः स्मः ॥ 3\.27॥
mukhaaravinde makarandabindu\-
nishhyantaliilaamuraliininaade |
व्रजाङ्गनापाङ्गतरङ्गभृङ्ग\-
संग्रामभूमौ तव लालसाः स्मः ॥ 3\.28॥
आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः
गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः ।
स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥ 3\.29॥
पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः
पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः ।
मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे\-
त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः ॥ 3\.30॥
आरूढवेणुतरुणाधरविभ्रमेण
माधुर्यशालिवदनाम्बुजमुद्वहन्ती ।
आलोक्यतां किमनया वनदेवता वः
कैशोरके वयसि कापि च कान्तियष्टिः ॥ 3\.31॥
अनन्यसाधारणकान्तिकान्त\-
माक्रान्तगोपीनयनारविन्दम् ।
पुंसः पुराणस्य नवं विलासं
पुण्येन पूर्णेन विलोकयिष्ये ॥ 3\.32॥
साष्टाङ्गपातमभिवन्द्य समस्तभावैः
सर्वान् सुरेन्द्रनिकरानिदमेव याचे ।
मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे
नन्दस्य पुण्यनिचये मम भक्तिरस्तु ॥ 3\.33॥
eshhu pravaaheshhu sa eva manye
क्षणोऽपि गण्यः पुरुषायुषेषु ।
aasvaadyate yatra kayaapi bhaktyaa
नीलस्य बालस्य निजं चरित्रम् ॥ 3\.34॥
निसर्गसरसादरं निजदयार्द्रदिव्येक्षणं
मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम् ।
रसज्ञ हृदयास्पदं रमितवल्लवीलोचनं
पुनःपुनरुपास्महे भुवनलोभनीयं महः ॥ 3\.35॥
स कोऽपि बालस्सरसीरुहाक्षः
सा च व्रजस्त्रीजनपादधूलिः ।
मुहुस्तदेतद्युगलं मदीये
मोमुह्यमानोऽपि मनस्युतेतु ॥ 3\.36॥
मयि प्रयाणाभिमुखे च वल्लवी\-
स्तनद्वयीदुर्ललितस्स बालकः ।
शनैश्शनैः श्रावितवेणुनिस्वनो
विलासवेषेण पुरः प्रतीयताम् ॥ 3\.37॥
अतिभूमिमभूमिमेव वा
वचसां वासितवल्लवीस्तत्नम् ।
मनसाममरं रसायनं
मधुराद्वैतमुपास्महे महः ॥ 3\.38॥
जननातरेऽपि जगदेकमण्डने
कमनीयधाम्नि कमलायतेक्षणे ।
व्रजसुन्दरीजनविलोचनामृते
चपलानि सन्तु सकलेन्द्रियाणि मे ॥ 3\.39॥
मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू\-
स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम् ।
पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां
घनश्यामं वन्दे किमपि कमनीयाकृतिमहः ॥ 3\.40॥
अनुचुम्बितामविचलेन चेतसा
मनुजाकृतेर्मधुरिमश्रियं विभोः ।
अयि देव कृष्ण दयितेति जल्पता\-
मपि नो भवेयुरपि नाम तादृशः ॥ 3\.41॥
किशोरवेषेण कृशोदरीदृशां
विशेषदृश्येन विशाललोचनम् ।
यशोदया लब्धयशोनवाम्बुधे\-
र्निशामये नीलनिशाकरं कदा ॥ 3\.42॥
प्रकृतिरवतु नो विलासलक्ष्म्याः
प्रकृतिजडं प्रणतापराधवीथ्याम् ।
सुकृतिकृतपदं किशोरभावे
सुकृतिमनः प्रणिधानपात्रमोजः ॥ 3\.43॥
अपहसित सुधामदावलेपै\-
रतिसुमनोहरमार्द्रमन्दहासैः ।
व्रजयुवतिविलोचनावलेह्यं
रमयतु धाम रमावरोधं नः ॥ 3\.44॥
अङ्कूरितस्मेरदशाविशेषै\-
रश्रान्तहर्षामृतवर्षमक्ष्णाम् ।
संक्रीडतां चेतसि गोपकन्या\-
घनस्तनस्वस्त्ययनं महो नः ॥ 3\.45॥
मृगमदपङ्कसङ्करविशेषितवन्यमहा\-
गिरितटगण्डगैरिकघनद्रवविद्रुमिताम् ।
अजितभुजान्तरं भजत हे व्रजगोपवधू\-
स्तनकलशस्थलीघुसृणमर्दनकर्दमिदम् ॥ 3\.46॥
आमूलपल्लवितलीलमपाङ्गजालै\-
रासिञ्चती भुवनमादृतगोपवेषा ।
बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा\-
माधुर्यसिद्धिरवतान्मधुविद्विषो नः ॥ 3\.47॥
विरणन् मणिनूपुरं व्रजे
चरणाम्भोजमुपास्स्व शार्ङ्गिणः ।
सरसे सरसि श्रियाश्रितं
कमलं वा कलहंसनादितम् ॥ 3\.48॥
शरणमशरणानां शारदाम्भोजनेत्रं
निरवधिमधुरिम्ना नीलवेषेण रम्यम् ।
स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि\-
र्व्रजयुवतिभिरव्याद् ब्रह्म संवेष्टितं नः ॥ 3\.49॥
सुव्यक्तकान्तिभरसौरभदिव्यगात्र\-
मव्यक्तयौवनपरीतकिशोरभावम् ।
गव्यानुपालनविधावनुशिष्टमव्या\-
दव्याजरम्यमखिलेश्वरवैभवं नः ॥ 3\.50॥
अनुगतममरीणामम्बरालम्बिनीनां
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम् ।
व्रजयुवतिविलासव्यापृतापाङ्गमव्यात्
त्रिभुवनसुकुमारं देवकैशोरकं नः ॥ 3\.51॥
आपादमाचूडमतिप्रसक्तै\-
रापीयमाना यमिनां मनोभिः ।
गोपीजनज्ञातरसाऽवतान्नो
गोपलभूपालकुमारमूर्तिः ॥ 3\.52॥
दिष्ट्या बृन्दावनमृगदृशां विप्रयोगाकुलानां
प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः ।
लक्ष्मीलीलाकुवलयदलश्यामलं धाम कामान्
पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम् ॥ 3\.53॥
जयति गुहशिखीन्द्रपिञ्छमौलिः
सुरगिरिगौरिककल्पिताङ्गरागः ।
सुरयुवतिविकीर्णसूनवर्ष\-
स्नपितविभूषितकुन्तलः कुमारः ॥ 3\.54॥
मधुरमन्दशुचिस्मितमञ्जुलं
वदनपङ्कजमङ्गजवेल्लितम् ।
विजयतां व्रजबालवधूजन\-
स्तनतटीविलुठन्नयनं विभोः ॥ 3\.55॥
अलसविलससन्मुग्धस्निग्धस्मितं व्रजसुन्दरी\-
मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् ।
तरुणमरुणज्योत्स्ना कार्त्स्न्या स्मितस्नपिताधरं
जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥ 3\.56॥
राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना
जीयासुः पुलकाङ्कुरास्त्रिभुवनस्वादीयसस्तेजसः ।
क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण\-
त्रासारूढदृढोपगूहनमहासाम्राज्यसान्द्रश्रियः ॥ 3\.57॥
स्मितस्नुतसुधाधरामदशिखण्डिबर्हाङ्किता
विशालनयनाम्बुजा व्रजविलासिनीवासिताः ।
मनोज्ञमुखपङ्कजा मधुरवेणूनादद्रवा
जयन्ति मम चेतसश्चिरमुपासिता वासनाः ॥ 3\.58॥
जीयादसौ शिखिशिखण्डकृतावतंसा
संसिद्धिकी सरसकान्तिसुधासमृद्धिः ।
यद्बिन्दुलेशकणीकापरिमाणभाग्य\-
सौभाग्यसीमपदमञ्चति पञ्चबाणः ॥ 3\.59॥
आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित\-
च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः ।
आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु\-
र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः ॥ 3\.60॥
स्कन्धावारसदो प्रजाः कतिपये गोपास्सहायादयः
स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः ।
शृङ्गारा गिरिगौरिकं शिव शिव श्रीमन्ति बर्हाणि च
शृङ्गप्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम् ॥ 3\.61॥
श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे
लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे ।
लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे
के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे ॥ 3\.62॥
आपाटलाधरमधीरविलोलनेत्र\-
मामोदनिर्भरितमद्भुतकान्तिपूरम् ।
आविस्मितामृतमनुस्मृतिलोभनीय\-
मामुद्रिताननं महो मधुरं मुरारेः ॥ 3\.63॥
जागृहि जागृहि चेतश्चिराय चरितार्थाय भवतः ।
अनुभूयतामिदमिदं पुरः स्थितं पूर्णनिर्वाणम् ॥ 3\.64॥
चरणयोररुणं करुणार्द्रयोः
कचभरे बहुलं विपुलं दृशोः ।
वपुषि मञ्जुलमञ्जनमेचके
वयसि बालमहो मधुरं महः ॥ 3\.65॥
मालाबर्हमनोज्ञकुन्तलभरं वन्यप्रसूनोक्षितां
शैलेयद्रवकॢप्तचित्रतिलकं शाश्वन्मनोहारिणीम् ।
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥ 3\.66॥
गुरु मृदुपदे गूढं गुल्फे घनं जघनस्तले
नलिनमुदरे दीर्घं बाह्वोर्विशालमुरस्थले ।
मधुरमधरे मुग्धं वक्त्रे विलासि विलोचने
बहु कचभरे वन्यं वेषे मनोज्ञमहो महः ॥ 3\.67॥
जिहानं जिहानं सुजानेन मौग्ध्यं
दुहानं दुहानं सुधां वेणुनादैः ।
लिहानं लिहानं सुधीर्घैरपाङ्गै\-
र्महानन्दसर्वस्वमेतन्नमस्ताम् ॥ 3\.68॥
लसद्बर्हापीडं ललितललितस्मेरवदनं
भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम् ।
नवाम्भोदश्यामं निजमधुरिमाभोगभरितं
परं देवं वन्दे परिमलितकैशोरकरसम् ॥ 3\.69॥
saarasyasaamagryamivaananena
maadhuryacaaturyamiva smitena |
कारुण्यतारुण्यमिवेक्षितेन
चापल्यसाफल्यमिदं दृशोर्मे ॥ 32\.70॥
yatra vaa tatra vaa deva yadi vishvasimastvayi |
निर्वाणमपि दुर्वारमर्वाचीनानि किं पुनः ॥ 3\.71॥
रागान्धगोपीजनवन्दिताभ्यां
योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम् ।
आताम्रपङ्केरुहविभ्रमाभ्यां
स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥ 3\.72॥
अर्थानुलापान्व्रजसुन्दरीणा\-
मकृत्रिमाणाञ्च सरस्वतीनाम् ।
आर्द्राशयेन श्रवणाञ्चलेन
संभावयन्तं तरुणं गृणीमः ॥ 3\.73॥
मनसि मम सन्निधत्तां मधुरमुखा मन्थरापाङ्गा ।
करकलितललितवंशा कापि किशोरा कृपालहरी ॥ 3\.74॥
रक्षन्तु नः शिक्षितपाशुपाल्या
बाल्यावृता बर्हिशिखावतंसाः ।
प्राणप्रियाः प्रस्तुतवेणुगीताः
शीतादृशोः शीतलगोपकन्याः ॥ 3\.75॥
स्मितस्तबकिताधरं शिशिरवेणुनादामृतं
मुहुस्तरललोचनं मदकटाक्षमालाकुलम् ।
उरस्थलविलीनया कमलया समालिङ्गितं
भुवस्थलमुपागतं भुवनदैवतं पातु नः ॥ 3\.76॥
नयनाम्बुजे भजत कामदुघं
हृदयाम्बुजे किमपि कारुणिकम् ।
चरणाम्बुजे मुनिकुलैकधनं
वदनाम्बुजे व्रजवधूविभवम् ॥ 3\.77॥
निर्वासनं हन्त रसान्तराणां
निर्वाणसाम्राज्यमिवावतीर्णम् ।
अव्याजमाधुर्यमहानिधान\-
मव्याद्व्रजानामधिदैवतं नः ॥ 3\.78॥
गोपीनामभिमतगीतवेषहर्षा\-
दापीनस्तनभरनिर्भरोपगूढम् ।
केलीनामवतु रसैरुपास्यमानं
कालिन्दीपुलिनचरं परं महो नः ॥ 3\.79॥
खेलतां मनसि खेचराङ्घना\-
माननीयमृदुवेणिनिस्वनैः ।
कानने किमपि नः कृपास्पदं
कालमेघकलहोद्वहं महः ॥ 3\.80॥
एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि\-
र्वेणीभूतरसक्रमाभिरभितश्श्रेणीकृताभिर्वृतः ।
पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैस्सायकै\-
र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥ 3\.81|
कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचरत्
तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः ।
वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि\-
प्रान्ते गाश्च विलोकयन् प्रतिकलं तं बालमालोकये ॥ 3\.82॥
यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुंभकलशव्याकोशमिन्दीवरम् ।
यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ 3\.83|
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे ॥ 3\.84॥
यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि\-
र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ ।
यत्पादाब्जविनःसृता सुरनदी शंभोः शिरोभूषणं
यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः ॥ 3\.85॥
रक्षतु त्वामसितजलजैरञ्जलिः पादमूले
मीना नाभीसरसि हृदये मारबाणाः मुरारेः ।
हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः
पिञ्छाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः ॥ 3\.86॥
दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रवृष्टः ।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कबलितनवनीतः पातु गोपालबालः ॥ 3\.87॥
प्रातः स्मरामि दधिघोषविनीतनिद्रं
निद्रावसानरमणीयमुखारविन्दम् ।
हृद्यानवद्यवपुषं नयनाभिराम\-
मुन्निद्रपद्मनयनं नवनीतचोरम् ॥ 3\.88॥
फुल्लहल्लकवतंसकोल्लसद्
गल्लमागमगन्वीं गवेषितम् ।
वल्लवीचिकुरवासिताङ्गुली\-
पल्लवं कमपि वल्लवं भजे ॥ 3\.89॥
स्तेयं हरेर्हरति यन्नवनीतचौर्यं
जारत्वमस्य गुरुतल्पकृतापराधम् ।
हत्यां दशाननहतिर्मधुपानदोषं
यत्पूतनास्तनपयः स पुनातु कृष्णः ॥ 3\.90॥
maara maa vasa madiiyamaanase
माधवैकनिलये यदृच्छया ।
श्रीरमापतिरिहागमेदसौ
कः सहेत निजवेश्मलङ्घनम् ॥ 3\.91॥
आकुञ्चितं जानु करं च वामं
न्यस्य क्षितौ दक्षिणहस्तपद्मे ।
आलोकयन्तं नवनीतखण्डं
बालं मुकुन्दं मनसा स्मरामि ॥ 3\.92॥
जानुभ्यामभिधावन्तं पाणिभ्यामतिसुन्दरम् ।
सुकुण्डलालकं बालं गोपालं चिन्तयेदुषः ॥ 3\.93॥
विहाय कोदण्डशरौ मुहूर्तं
गृहाण पाणौ मणिचारुवेणुम् ।
मायूरबर्हं च निजोत्तमाङ्गे
सीतापते त्वां प्रणमामि पश्चात् ॥ 3\.94॥
अयं क्षीराम्भोधिः पतिरिति गवां पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः ।
अनेन प्रत्यूहो व्यरचि सततं येन जननी\-
स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥ 3\.95॥
हस्तमाक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥ 3\.96॥
तमसि रविरिवोद्यन्मञ्चतामम्बुराशौ
प्लव इव तृषितानां स्वादुवर्षीव मेघः ।
निधिरिव विधतानां दीर्घतीव्रामयानां
भिषगिव कुशलं नो दातुमायातु शौरिः ॥ 3\.97॥
कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं
हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्चारुणम् ।
कन्दर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं
गोपालं सततं भजामि वरदं त्रैलोक्यरक्षामणिम् ॥ 3\.98॥
सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां
त्रैलोक्याकर्षणाङ्कं सुरनरगणिकामोहनापाङ्गमूर्तिम् ।
सेव्यं शृङ्गारभावैर्नवरभरितैर्गोपकन्यासहस्रै\-
र्वन्देऽहं रसकेलीरतमतिसुभगं वश्य गोपालकृष्णम् ॥ 3\.99॥
कदम्बमूले क्रीडन्तं वृन्दावननिवेशितम् ।
पद्मासनस्थितं वन्दे वेणुं गायन्तमच्युतम् ॥ 3\.100॥
बालं नीलाम्बुदाभं नवमणिविलसत् किङ्किणीजालबद्ध\-
श्रोणीजङ्घान्तयुग्मं विपुलगुरुणखप्रोल्लसत्कण्ठभूषम् ।
फुल्लाम्भोजाभवक्त्रं हतशकटमरुत् पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ 3\.101॥
वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं
गोगोपीवृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।
नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं जप जप दिनशो मध्यमाह्ने रमायै ॥ 3\.102॥
चक्रान्तध्वस्तवैरीव्रजमजितमपास्तावनीभारमाद्यै\-
रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतहेतोः ।
सायाह्ने निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं
मन्त्री विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम्॥ 3\. 103॥
कोदन्डमैक्षवमखण्डमिषुं च पौष्पं
चक्राब्जपाशसृणिकाञ्चनवंशनालम् ।
विभ्राणमष्टविधबाहुभिरर्कवर्णं
ध्यायेद्धरिं मदनगोपविलासवेषम् ॥ 3\.104॥
अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
नाहं धाराहिमार्द्री किमसि खगपतिर्नो हरिः किं कपीन्द्र
इत्येवं गोपकन्या प्रतिवचनजितः पातु वश्चक्रपाणिः ॥ 3\.105॥
राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधे क्षेममयेऽस्ति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली ।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥ 3\.106॥
या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते ।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां
या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥ 3\.107॥
कृष्णानुस्मरणादेव पादसङ्घातपञ्चरः ।
shatadho bhedamaayaati girirvajrahato yathaa || 3\.108||
यस्यात्मभूतस्य गुरोः प्रसादा\-
दहं विमुक्तोऽस्मि शरीरबन्धात् ।
सर्वोपदेष्टुः पुरुषोत्तमस्य
तस्यांघ्रिपद्मं प्रणतोस्मि नित्यम् ॥ 3\.109॥